Mangalashtak Stotra
Mangalashtak Stotra
This shloka is so special during Hindu wedding ceremonies, bringing blessings from loved ones as the couple makes their steps towards a happy and prosperous marriage.
When it was time to do the pheras around the agni, we had family and friends sing this shlok as a blessing to us. It’s a surreal feeling to have a multitude of loved ones chant divine words while you take the steps towards marriage. All divine shloks and mantras have an energy that you feel.
Here is the stotra for those who would like to recite it during their special day.
Lakshmi kaustubhapārijātakasurā dhanvantari chandramāh |Gāvah kāmadudhā sureshvaragajo rambhādidevānganā ||Ashva saptamukhah sudhāharidhanuh shankho visham cābudheRatnā neeti chaturdasha pratidinam kuryāt sadā mangalam ||Vālmiki sanaka sanandanamunih vyāso vasishtho bhuguh |Jābāli jamadagni jahanujanako gargogeerā gautamah ||Māndhātā rutuparña venasagarāh dhanyo dileepo nalah |Puñyo dharmasuto yayatinahushau kuryāt sadā mangalam ||Gangā gomatigopatih gañapati govinda govardhanoGitā gomaya gorajogireesutā gangādharo gautamah |Gāyatri garudogadādhara gayā gambheera godāvariGāndharvagruhagopago kuladharah kuryāt sadā mangalam ||Gaurishriraditee ditih chasubhagākandu suparñā shivāSāvitri cha sarasvati cha surabhih satyavratā arundhatiSvāhā jāmbuvati cha ruk-mabhaginee dukhapna vidvansiniVelā chāmbuneedhe sumeenamakarā kuryāt sadā mangalam ||Gangā sindhu Sarasvati cha yamunā godāvari narmadāKāveri sarayu mahendratanayā charmañvati vedikā |Kshiprā vetravati mahāsura nadi khyātā jayā gañdakiPuñāh purña jale samudrasahitā kurvantu me mangalam ||Rāmo rājamañi sadā vijayate Rāmaramesham bhajeRāmeñābhihatā nishācharachamu Rāmāya tasmai namah |Rāmānnāsti parāyañam parataram Rāmasya dāsosmyahamRāme chitalayah sadā bhavatu me bho Rāma māmuddhara ||Kasturitilakam lalātapatale vaksha-sthale kaustubhamNāsāgre varamaiktikam karatale veñu kare kankañam |Sarvāge harichandanam sulalitam kanthe cha muktāvaliGopastripariveshthito vijayate gopālachudāmañi ||Yākundendutu shārahāra dhavalā yā shubhra vastrāvrutāYā viñā varaghñdam ñditakarā yām shvetapadmāsanā |Yābrahmāchyutashankaraprabhrutirbhidevai sadā vanditāSā mām pā tu Sarasvati bhagavati nishesha jādyāpahā ||Yam brahmā varuñendrarudrmarutah stunvanti divyaih stavaih vedaihSāngapadakramopanishadaih gāyanti yam sāmagāh |Dhyānāvasthitatagdatena manasā pashyanti yam yoginah pasyāntam na viduhSurāsuragañāh devāya tasmai namah ||Om pārthāya pratibodhitām bhagavatā nārāyañena svayam vyāsena grāthitām purāñamuninā madhye mahābhāratam |Advaitāmrutavarshiñi bhagavatim - ashtādashādhyāyinim amba tvāmanusandadhāmi bhagavad-gitā bhavadveshiñim ||Surya shauryam athendu uchcha padavi samangalam mangalah Sadbuddhi cha budho guru cha gurutām shukra sukham sham shani |Rāhu bāhubalam karoti vipulam ketu kulasyojyotiNityam pritikarā bhavantu satatam kuryātadbhayoh mangam ||

