Mangalashtak Stotra
This shloka is so special during Hindu wedding ceremonies, bringing blessings from loved ones as the couple makes their steps towards a happy and prosperous marriage.
Lakshmi kaustubhapārijātakasurā dhanvantari chandramāh |
Gāvah kāmadudhā sureshvaragajo rambhādidevānganā ||
Ashva saptamukhah sudhāharidhanuh shankho visham cābudhe
Ratnā neeti chaturdasha pratidinam kuryāt sadā mangalam ||
Vālmiki sanaka sanandanamunih vyāso vasishtho bhuguh |
Jābāli jamadagni jahanujanako gargogeerā gautamah ||
Māndhātā rutuparña venasagarāh dhanyo dileepo nalah |
Puñyo dharmasuto yayatinahushau kuryāt sadā mangalam ||
Gangā gomatigopatih gañapati govinda govardhano
Gitā gomaya gorajogireesutā gangādharo gautamah |
Gāyatri garudogadādhara gayā gambheera godāvari
Gāndharvagruhagopago kuladharah kuryāt sadā mangalam ||
Gaurishriraditee ditih chasubhagākandu suparñā shivā
Sāvitri cha sarasvati cha surabhih satyavratā arundhati
Svāhā jāmbuvati cha ruk-mabhaginee dukhapna vidvansini
Velā chāmbuneedhe sumeenamakarā kuryāt sadā mangalam ||
Gangā sindhu Sarasvati cha yamunā godāvari narmadā
Kāveri sarayu mahendratanayā charmañvati vedikā |
Kshiprā vetravati mahāsura nadi khyātā jayā gañdaki
Puñāh purña jale samudrasahitā kurvantu me mangalam ||
Rāmo rājamañi sadā vijayate Rāmaramesham bhaje
Rāmeñābhihatā nishācharachamu Rāmāya tasmai namah |
Rāmānnāsti parāyañam parataram Rāmasya dāsosmyaham
Rāme chitalayah sadā bhavatu me bho Rāma māmuddhara ||
Kasturitilakam lalātapatale vaksha-sthale kaustubham
Nāsāgre varamaiktikam karatale veñu kare kankañam |
Sarvāge harichandanam sulalitam kanthe cha muktāvali
Gopastripariveshthito vijayate gopālachudāmañi ||
Yākundendutu shārahāra dhavalā yā shubhra vastrāvrutā
Yā viñā varaghñdam ñditakarā yām shvetapadmāsanā |
Yābrahmāchyutashankaraprabhrutirbhidevai sadā vanditā
Sā mām pā tu Sarasvati bhagavati nishesha jādyāpahā ||
Yam brahmā varuñendrarudrmarutah stunvanti divyaih stavaih vedaih
Sāngapadakramopanishadaih gāyanti yam sāmagāh |
Dhyānāvasthitatagdatena manasā pashyanti yam yoginah pasyāntam na viduh
Surāsuragañāh devāya tasmai namah ||
Om pārthāya pratibodhitām bhagavatā nārāyañena svayam vyāsena grāthitām purāñamuninā madhye mahābhāratam |
Advaitāmrutavarshiñi bhagavatim - ashtādashādhyāyinim amba tvāmanusandadhāmi bhagavad-gitā bhavadveshiñim ||
Surya shauryam athendu uchcha padavi samangalam mangalah
Sadbuddhi cha budho guru cha gurutām shukra sukham sham shani |
Rāhu bāhubalam karoti vipulam ketu kulasyojyoti
Nityam pritikarā bhavantu satatam kuryātadbhayoh mangam ||